Declension table of ?vanāntaracārinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanāntaracāri | vanāntaracāriṇī | vanāntaracārīṇi |
Vocative | vanāntaracārin vanāntaracāri | vanāntaracāriṇī | vanāntaracārīṇi |
Accusative | vanāntaracāri | vanāntaracāriṇī | vanāntaracārīṇi |
Instrumental | vanāntaracāriṇā | vanāntaracāribhyām | vanāntaracāribhiḥ |
Dative | vanāntaracāriṇe | vanāntaracāribhyām | vanāntaracāribhyaḥ |
Ablative | vanāntaracāriṇaḥ | vanāntaracāribhyām | vanāntaracāribhyaḥ |
Genitive | vanāntaracāriṇaḥ | vanāntaracāriṇoḥ | vanāntaracāriṇām |
Locative | vanāntaracāriṇi | vanāntaracāriṇoḥ | vanāntaracāriṣu |