Declension table of ?vanālaktakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vanālaktakam | vanālaktake | vanālaktakāni |
Vocative | vanālaktaka | vanālaktake | vanālaktakāni |
Accusative | vanālaktakam | vanālaktake | vanālaktakāni |
Instrumental | vanālaktakena | vanālaktakābhyām | vanālaktakaiḥ |
Dative | vanālaktakāya | vanālaktakābhyām | vanālaktakebhyaḥ |
Ablative | vanālaktakāt | vanālaktakābhyām | vanālaktakebhyaḥ |
Genitive | vanālaktakasya | vanālaktakayoḥ | vanālaktakānām |
Locative | vanālaktake | vanālaktakayoḥ | vanālaktakeṣu |