Declension table of ?vakṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vakṣyamāṇam | vakṣyamāṇe | vakṣyamāṇāni |
Vocative | vakṣyamāṇa | vakṣyamāṇe | vakṣyamāṇāni |
Accusative | vakṣyamāṇam | vakṣyamāṇe | vakṣyamāṇāni |
Instrumental | vakṣyamāṇena | vakṣyamāṇābhyām | vakṣyamāṇaiḥ |
Dative | vakṣyamāṇāya | vakṣyamāṇābhyām | vakṣyamāṇebhyaḥ |
Ablative | vakṣyamāṇāt | vakṣyamāṇābhyām | vakṣyamāṇebhyaḥ |
Genitive | vakṣyamāṇasya | vakṣyamāṇayoḥ | vakṣyamāṇānām |
Locative | vakṣyamāṇe | vakṣyamāṇayoḥ | vakṣyamāṇeṣu |