Declension table of ?vajrapātaduḥsahataraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrapātaduḥsahataram | vajrapātaduḥsahatare | vajrapātaduḥsahatarāṇi |
Vocative | vajrapātaduḥsahatara | vajrapātaduḥsahatare | vajrapātaduḥsahatarāṇi |
Accusative | vajrapātaduḥsahataram | vajrapātaduḥsahatare | vajrapātaduḥsahatarāṇi |
Instrumental | vajrapātaduḥsahatareṇa | vajrapātaduḥsahatarābhyām | vajrapātaduḥsahataraiḥ |
Dative | vajrapātaduḥsahatarāya | vajrapātaduḥsahatarābhyām | vajrapātaduḥsahatarebhyaḥ |
Ablative | vajrapātaduḥsahatarāt | vajrapātaduḥsahatarābhyām | vajrapātaduḥsahatarebhyaḥ |
Genitive | vajrapātaduḥsahatarasya | vajrapātaduḥsahatarayoḥ | vajrapātaduḥsahatarāṇām |
Locative | vajrapātaduḥsahatare | vajrapātaduḥsahatarayoḥ | vajrapātaduḥsahatareṣu |