Declension table of ?vajraghoṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajraghoṣam | vajraghoṣe | vajraghoṣāṇi |
Vocative | vajraghoṣa | vajraghoṣe | vajraghoṣāṇi |
Accusative | vajraghoṣam | vajraghoṣe | vajraghoṣāṇi |
Instrumental | vajraghoṣeṇa | vajraghoṣābhyām | vajraghoṣaiḥ |
Dative | vajraghoṣāya | vajraghoṣābhyām | vajraghoṣebhyaḥ |
Ablative | vajraghoṣāt | vajraghoṣābhyām | vajraghoṣebhyaḥ |
Genitive | vajraghoṣasya | vajraghoṣayoḥ | vajraghoṣāṇām |
Locative | vajraghoṣe | vajraghoṣayoḥ | vajraghoṣeṣu |