Declension table of ?vajradakṣiṇa

Deva

NeuterSingularDualPlural
Nominativevajradakṣiṇam vajradakṣiṇe vajradakṣiṇāni
Vocativevajradakṣiṇa vajradakṣiṇe vajradakṣiṇāni
Accusativevajradakṣiṇam vajradakṣiṇe vajradakṣiṇāni
Instrumentalvajradakṣiṇena vajradakṣiṇābhyām vajradakṣiṇaiḥ
Dativevajradakṣiṇāya vajradakṣiṇābhyām vajradakṣiṇebhyaḥ
Ablativevajradakṣiṇāt vajradakṣiṇābhyām vajradakṣiṇebhyaḥ
Genitivevajradakṣiṇasya vajradakṣiṇayoḥ vajradakṣiṇānām
Locativevajradakṣiṇe vajradakṣiṇayoḥ vajradakṣiṇeṣu

Compound vajradakṣiṇa -

Adverb -vajradakṣiṇam -vajradakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria