Declension table of ?vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtam | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni |
Vocative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛta | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni |
Accusative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtam | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāni |
Instrumental | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtena | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtaiḥ |
Dative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāya | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtebhyaḥ |
Ablative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtāt | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtābhyām | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtebhyaḥ |
Genitive | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtasya | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtayoḥ | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtānām |
Locative | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛte | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛtayoḥ | vaiyākaraṇaparibhāṣārūpaśabdārthatarkāmṛteṣu |