Declension table of ?vahanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vahanīyam | vahanīye | vahanīyāni |
Vocative | vahanīya | vahanīye | vahanīyāni |
Accusative | vahanīyam | vahanīye | vahanīyāni |
Instrumental | vahanīyena | vahanīyābhyām | vahanīyaiḥ |
Dative | vahanīyāya | vahanīyābhyām | vahanīyebhyaḥ |
Ablative | vahanīyāt | vahanīyābhyām | vahanīyebhyaḥ |
Genitive | vahanīyasya | vahanīyayoḥ | vahanīyānām |
Locative | vahanīye | vahanīyayoḥ | vahanīyeṣu |