Declension table of ?vadhitraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vadhitram | vadhitre | vadhitrāṇi |
Vocative | vadhitra | vadhitre | vadhitrāṇi |
Accusative | vadhitram | vadhitre | vadhitrāṇi |
Instrumental | vadhitreṇa | vadhitrābhyām | vadhitraiḥ |
Dative | vadhitrāya | vadhitrābhyām | vadhitrebhyaḥ |
Ablative | vadhitrāt | vadhitrābhyām | vadhitrebhyaḥ |
Genitive | vadhitrasya | vadhitrayoḥ | vadhitrāṇām |
Locative | vadhitre | vadhitrayoḥ | vadhitreṣu |