Declension table of ?vacanaśataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vacanaśatam | vacanaśate | vacanaśatāni |
Vocative | vacanaśata | vacanaśate | vacanaśatāni |
Accusative | vacanaśatam | vacanaśate | vacanaśatāni |
Instrumental | vacanaśatena | vacanaśatābhyām | vacanaśataiḥ |
Dative | vacanaśatāya | vacanaśatābhyām | vacanaśatebhyaḥ |
Ablative | vacanaśatāt | vacanaśatābhyām | vacanaśatebhyaḥ |
Genitive | vacanaśatasya | vacanaśatayoḥ | vacanaśatānām |
Locative | vacanaśate | vacanaśatayoḥ | vacanaśateṣu |