Declension table of ?vacanabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevacanabhūṣaṇam vacanabhūṣaṇe vacanabhūṣaṇāni
Vocativevacanabhūṣaṇa vacanabhūṣaṇe vacanabhūṣaṇāni
Accusativevacanabhūṣaṇam vacanabhūṣaṇe vacanabhūṣaṇāni
Instrumentalvacanabhūṣaṇena vacanabhūṣaṇābhyām vacanabhūṣaṇaiḥ
Dativevacanabhūṣaṇāya vacanabhūṣaṇābhyām vacanabhūṣaṇebhyaḥ
Ablativevacanabhūṣaṇāt vacanabhūṣaṇābhyām vacanabhūṣaṇebhyaḥ
Genitivevacanabhūṣaṇasya vacanabhūṣaṇayoḥ vacanabhūṣaṇānām
Locativevacanabhūṣaṇe vacanabhūṣaṇayoḥ vacanabhūṣaṇeṣu

Compound vacanabhūṣaṇa -

Adverb -vacanabhūṣaṇam -vacanabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria