Declension table of ?vacanabhūṣaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vacanabhūṣaṇam | vacanabhūṣaṇe | vacanabhūṣaṇāni |
Vocative | vacanabhūṣaṇa | vacanabhūṣaṇe | vacanabhūṣaṇāni |
Accusative | vacanabhūṣaṇam | vacanabhūṣaṇe | vacanabhūṣaṇāni |
Instrumental | vacanabhūṣaṇena | vacanabhūṣaṇābhyām | vacanabhūṣaṇaiḥ |
Dative | vacanabhūṣaṇāya | vacanabhūṣaṇābhyām | vacanabhūṣaṇebhyaḥ |
Ablative | vacanabhūṣaṇāt | vacanabhūṣaṇābhyām | vacanabhūṣaṇebhyaḥ |
Genitive | vacanabhūṣaṇasya | vacanabhūṣaṇayoḥ | vacanabhūṣaṇānām |
Locative | vacanabhūṣaṇe | vacanabhūṣaṇayoḥ | vacanabhūṣaṇeṣu |