Declension table of ?vāyupūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyupūtam | vāyupūte | vāyupūtāni |
Vocative | vāyupūta | vāyupūte | vāyupūtāni |
Accusative | vāyupūtam | vāyupūte | vāyupūtāni |
Instrumental | vāyupūtena | vāyupūtābhyām | vāyupūtaiḥ |
Dative | vāyupūtāya | vāyupūtābhyām | vāyupūtebhyaḥ |
Ablative | vāyupūtāt | vāyupūtābhyām | vāyupūtebhyaḥ |
Genitive | vāyupūtasya | vāyupūtayoḥ | vāyupūtānām |
Locative | vāyupūte | vāyupūtayoḥ | vāyupūteṣu |