Declension table of ?vātulabhedādikatantraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātulabhedādikatantram | vātulabhedādikatantre | vātulabhedādikatantrāṇi |
Vocative | vātulabhedādikatantra | vātulabhedādikatantre | vātulabhedādikatantrāṇi |
Accusative | vātulabhedādikatantram | vātulabhedādikatantre | vātulabhedādikatantrāṇi |
Instrumental | vātulabhedādikatantreṇa | vātulabhedādikatantrābhyām | vātulabhedādikatantraiḥ |
Dative | vātulabhedādikatantrāya | vātulabhedādikatantrābhyām | vātulabhedādikatantrebhyaḥ |
Ablative | vātulabhedādikatantrāt | vātulabhedādikatantrābhyām | vātulabhedādikatantrebhyaḥ |
Genitive | vātulabhedādikatantrasya | vātulabhedādikatantrayoḥ | vātulabhedādikatantrāṇām |
Locative | vātulabhedādikatantre | vātulabhedādikatantrayoḥ | vātulabhedādikatantreṣu |