Declension table of ?vātīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātīkṛtam | vātīkṛte | vātīkṛtāni |
Vocative | vātīkṛta | vātīkṛte | vātīkṛtāni |
Accusative | vātīkṛtam | vātīkṛte | vātīkṛtāni |
Instrumental | vātīkṛtena | vātīkṛtābhyām | vātīkṛtaiḥ |
Dative | vātīkṛtāya | vātīkṛtābhyām | vātīkṛtebhyaḥ |
Ablative | vātīkṛtāt | vātīkṛtābhyām | vātīkṛtebhyaḥ |
Genitive | vātīkṛtasya | vātīkṛtayoḥ | vātīkṛtānām |
Locative | vātīkṛte | vātīkṛtayoḥ | vātīkṛteṣu |