Declension table of ?vātīkṛta

Deva

NeuterSingularDualPlural
Nominativevātīkṛtam vātīkṛte vātīkṛtāni
Vocativevātīkṛta vātīkṛte vātīkṛtāni
Accusativevātīkṛtam vātīkṛte vātīkṛtāni
Instrumentalvātīkṛtena vātīkṛtābhyām vātīkṛtaiḥ
Dativevātīkṛtāya vātīkṛtābhyām vātīkṛtebhyaḥ
Ablativevātīkṛtāt vātīkṛtābhyām vātīkṛtebhyaḥ
Genitivevātīkṛtasya vātīkṛtayoḥ vātīkṛtānām
Locativevātīkṛte vātīkṛtayoḥ vātīkṛteṣu

Compound vātīkṛta -

Adverb -vātīkṛtam -vātīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria