Declension table of ?vātaśoṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaśoṇitam | vātaśoṇite | vātaśoṇitāni |
Vocative | vātaśoṇita | vātaśoṇite | vātaśoṇitāni |
Accusative | vātaśoṇitam | vātaśoṇite | vātaśoṇitāni |
Instrumental | vātaśoṇitena | vātaśoṇitābhyām | vātaśoṇitaiḥ |
Dative | vātaśoṇitāya | vātaśoṇitābhyām | vātaśoṇitebhyaḥ |
Ablative | vātaśoṇitāt | vātaśoṇitābhyām | vātaśoṇitebhyaḥ |
Genitive | vātaśoṇitasya | vātaśoṇitayoḥ | vātaśoṇitānām |
Locative | vātaśoṇite | vātaśoṇitayoḥ | vātaśoṇiteṣu |