Declension table of ?vātayantravimānakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayantravimānakam | vātayantravimānake | vātayantravimānakāni |
Vocative | vātayantravimānaka | vātayantravimānake | vātayantravimānakāni |
Accusative | vātayantravimānakam | vātayantravimānake | vātayantravimānakāni |
Instrumental | vātayantravimānakena | vātayantravimānakābhyām | vātayantravimānakaiḥ |
Dative | vātayantravimānakāya | vātayantravimānakābhyām | vātayantravimānakebhyaḥ |
Ablative | vātayantravimānakāt | vātayantravimānakābhyām | vātayantravimānakebhyaḥ |
Genitive | vātayantravimānakasya | vātayantravimānakayoḥ | vātayantravimānakānām |
Locative | vātayantravimānake | vātayantravimānakayoḥ | vātayantravimānakeṣu |