Declension table of ?vātaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātaram | vātare | vātarāṇi |
Vocative | vātara | vātare | vātarāṇi |
Accusative | vātaram | vātare | vātarāṇi |
Instrumental | vātareṇa | vātarābhyām | vātaraiḥ |
Dative | vātarāya | vātarābhyām | vātarebhyaḥ |
Ablative | vātarāt | vātarābhyām | vātarebhyaḥ |
Genitive | vātarasya | vātarayoḥ | vātarāṇām |
Locative | vātare | vātarayoḥ | vātareṣu |