Declension table of ?vātakṛtDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātakṛt | vātakṛtī | vātakṛnti |
Vocative | vātakṛt | vātakṛtī | vātakṛnti |
Accusative | vātakṛt | vātakṛtī | vātakṛnti |
Instrumental | vātakṛtā | vātakṛdbhyām | vātakṛdbhiḥ |
Dative | vātakṛte | vātakṛdbhyām | vātakṛdbhyaḥ |
Ablative | vātakṛtaḥ | vātakṛdbhyām | vātakṛdbhyaḥ |
Genitive | vātakṛtaḥ | vātakṛtoḥ | vātakṛtām |
Locative | vātakṛti | vātakṛtoḥ | vātakṛtsu |