Declension table of ?vātajūta

Deva

NeuterSingularDualPlural
Nominativevātajūtam vātajūte vātajūtāni
Vocativevātajūta vātajūte vātajūtāni
Accusativevātajūtam vātajūte vātajūtāni
Instrumentalvātajūtena vātajūtābhyām vātajūtaiḥ
Dativevātajūtāya vātajūtābhyām vātajūtebhyaḥ
Ablativevātajūtāt vātajūtābhyām vātajūtebhyaḥ
Genitivevātajūtasya vātajūtayoḥ vātajūtānām
Locativevātajūte vātajūtayoḥ vātajūteṣu

Compound vātajūta -

Adverb -vātajūtam -vātajūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria