Declension table of ?vāsiṣṭhavivaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsiṣṭhavivaraṇam | vāsiṣṭhavivaraṇe | vāsiṣṭhavivaraṇāni |
Vocative | vāsiṣṭhavivaraṇa | vāsiṣṭhavivaraṇe | vāsiṣṭhavivaraṇāni |
Accusative | vāsiṣṭhavivaraṇam | vāsiṣṭhavivaraṇe | vāsiṣṭhavivaraṇāni |
Instrumental | vāsiṣṭhavivaraṇena | vāsiṣṭhavivaraṇābhyām | vāsiṣṭhavivaraṇaiḥ |
Dative | vāsiṣṭhavivaraṇāya | vāsiṣṭhavivaraṇābhyām | vāsiṣṭhavivaraṇebhyaḥ |
Ablative | vāsiṣṭhavivaraṇāt | vāsiṣṭhavivaraṇābhyām | vāsiṣṭhavivaraṇebhyaḥ |
Genitive | vāsiṣṭhavivaraṇasya | vāsiṣṭhavivaraṇayoḥ | vāsiṣṭhavivaraṇānām |
Locative | vāsiṣṭhavivaraṇe | vāsiṣṭhavivaraṇayoḥ | vāsiṣṭhavivaraṇeṣu |