Declension table of ?vāsanasthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāsanastham | vāsanasthe | vāsanasthāni |
Vocative | vāsanastha | vāsanasthe | vāsanasthāni |
Accusative | vāsanastham | vāsanasthe | vāsanasthāni |
Instrumental | vāsanasthena | vāsanasthābhyām | vāsanasthaiḥ |
Dative | vāsanasthāya | vāsanasthābhyām | vāsanasthebhyaḥ |
Ablative | vāsanasthāt | vāsanasthābhyām | vāsanasthebhyaḥ |
Genitive | vāsanasthasya | vāsanasthayoḥ | vāsanasthānām |
Locative | vāsanasthe | vāsanasthayoḥ | vāsanastheṣu |