Declension table of ?vārttāmātrāvabodhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārttāmātrāvabodhanam | vārttāmātrāvabodhane | vārttāmātrāvabodhanāni |
Vocative | vārttāmātrāvabodhana | vārttāmātrāvabodhane | vārttāmātrāvabodhanāni |
Accusative | vārttāmātrāvabodhanam | vārttāmātrāvabodhane | vārttāmātrāvabodhanāni |
Instrumental | vārttāmātrāvabodhanena | vārttāmātrāvabodhanābhyām | vārttāmātrāvabodhanaiḥ |
Dative | vārttāmātrāvabodhanāya | vārttāmātrāvabodhanābhyām | vārttāmātrāvabodhanebhyaḥ |
Ablative | vārttāmātrāvabodhanāt | vārttāmātrāvabodhanābhyām | vārttāmātrāvabodhanebhyaḥ |
Genitive | vārttāmātrāvabodhanasya | vārttāmātrāvabodhanayoḥ | vārttāmātrāvabodhanānām |
Locative | vārttāmātrāvabodhane | vārttāmātrāvabodhanayoḥ | vārttāmātrāvabodhaneṣu |