Declension table of ?vārttākaśākaṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārttākaśākaṭam | vārttākaśākaṭe | vārttākaśākaṭāni |
Vocative | vārttākaśākaṭa | vārttākaśākaṭe | vārttākaśākaṭāni |
Accusative | vārttākaśākaṭam | vārttākaśākaṭe | vārttākaśākaṭāni |
Instrumental | vārttākaśākaṭena | vārttākaśākaṭābhyām | vārttākaśākaṭaiḥ |
Dative | vārttākaśākaṭāya | vārttākaśākaṭābhyām | vārttākaśākaṭebhyaḥ |
Ablative | vārttākaśākaṭāt | vārttākaśākaṭābhyām | vārttākaśākaṭebhyaḥ |
Genitive | vārttākaśākaṭasya | vārttākaśākaṭayoḥ | vārttākaśākaṭānām |
Locative | vārttākaśākaṭe | vārttākaśākaṭayoḥ | vārttākaśākaṭeṣu |