Declension table of ?vāriśayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāriśayam | vāriśaye | vāriśayāni |
Vocative | vāriśaya | vāriśaye | vāriśayāni |
Accusative | vāriśayam | vāriśaye | vāriśayāni |
Instrumental | vāriśayena | vāriśayābhyām | vāriśayaiḥ |
Dative | vāriśayāya | vāriśayābhyām | vāriśayebhyaḥ |
Ablative | vāriśayāt | vāriśayābhyām | vāriśayebhyaḥ |
Genitive | vāriśayasya | vāriśayayoḥ | vāriśayānām |
Locative | vāriśaye | vāriśayayoḥ | vāriśayeṣu |