Declension table of ?vārimaya

Deva

NeuterSingularDualPlural
Nominativevārimayam vārimaye vārimayāṇi
Vocativevārimaya vārimaye vārimayāṇi
Accusativevārimayam vārimaye vārimayāṇi
Instrumentalvārimayeṇa vārimayābhyām vārimayaiḥ
Dativevārimayāya vārimayābhyām vārimayebhyaḥ
Ablativevārimayāt vārimayābhyām vārimayebhyaḥ
Genitivevārimayasya vārimayayoḥ vārimayāṇām
Locativevārimaye vārimayayoḥ vārimayeṣu

Compound vārimaya -

Adverb -vārimayam -vārimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria