Declension table of ?vārdālīvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārdālīvat | vārdālīvantī vārdālīvatī | vārdālīvanti |
Vocative | vārdālīvat | vārdālīvantī vārdālīvatī | vārdālīvanti |
Accusative | vārdālīvat | vārdālīvantī vārdālīvatī | vārdālīvanti |
Instrumental | vārdālīvatā | vārdālīvadbhyām | vārdālīvadbhiḥ |
Dative | vārdālīvate | vārdālīvadbhyām | vārdālīvadbhyaḥ |
Ablative | vārdālīvataḥ | vārdālīvadbhyām | vārdālīvadbhyaḥ |
Genitive | vārdālīvataḥ | vārdālīvatoḥ | vārdālīvatām |
Locative | vārdālīvati | vārdālīvatoḥ | vārdālīvatsu |