Declension table of ?vāpuṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāpuṣam | vāpuṣe | vāpuṣāṇi |
Vocative | vāpuṣa | vāpuṣe | vāpuṣāṇi |
Accusative | vāpuṣam | vāpuṣe | vāpuṣāṇi |
Instrumental | vāpuṣeṇa | vāpuṣābhyām | vāpuṣaiḥ |
Dative | vāpuṣāya | vāpuṣābhyām | vāpuṣebhyaḥ |
Ablative | vāpuṣāt | vāpuṣābhyām | vāpuṣebhyaḥ |
Genitive | vāpuṣasya | vāpuṣayoḥ | vāpuṣāṇām |
Locative | vāpuṣe | vāpuṣayoḥ | vāpuṣeṣu |