Declension table of ?vāmanībhūtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāmanībhūtam | vāmanībhūte | vāmanībhūtāni |
Vocative | vāmanībhūta | vāmanībhūte | vāmanībhūtāni |
Accusative | vāmanībhūtam | vāmanībhūte | vāmanībhūtāni |
Instrumental | vāmanībhūtena | vāmanībhūtābhyām | vāmanībhūtaiḥ |
Dative | vāmanībhūtāya | vāmanībhūtābhyām | vāmanībhūtebhyaḥ |
Ablative | vāmanībhūtāt | vāmanībhūtābhyām | vāmanībhūtebhyaḥ |
Genitive | vāmanībhūtasya | vāmanībhūtayoḥ | vāmanībhūtānām |
Locative | vāmanībhūte | vāmanībhūtayoḥ | vāmanībhūteṣu |