Declension table of ?vālikāyanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vālikāyanam | vālikāyane | vālikāyanāni |
Vocative | vālikāyana | vālikāyane | vālikāyanāni |
Accusative | vālikāyanam | vālikāyane | vālikāyanāni |
Instrumental | vālikāyanena | vālikāyanābhyām | vālikāyanaiḥ |
Dative | vālikāyanāya | vālikāyanābhyām | vālikāyanebhyaḥ |
Ablative | vālikāyanāt | vālikāyanābhyām | vālikāyanebhyaḥ |
Genitive | vālikāyanasya | vālikāyanayoḥ | vālikāyanānām |
Locative | vālikāyane | vālikāyanayoḥ | vālikāyaneṣu |