Declension table of ?vālavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vālavam | vālave | vālavāni |
Vocative | vālava | vālave | vālavāni |
Accusative | vālavam | vālave | vālavāni |
Instrumental | vālavena | vālavābhyām | vālavaiḥ |
Dative | vālavāya | vālavābhyām | vālavebhyaḥ |
Ablative | vālavāt | vālavābhyām | vālavebhyaḥ |
Genitive | vālavasya | vālavayoḥ | vālavānām |
Locative | vālave | vālavayoḥ | vālaveṣu |