Declension table of vālakhilyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vālakhilyam | vālakhilye | vālakhilyāni |
Vocative | vālakhilya | vālakhilye | vālakhilyāni |
Accusative | vālakhilyam | vālakhilye | vālakhilyāni |
Instrumental | vālakhilyena | vālakhilyābhyām | vālakhilyaiḥ |
Dative | vālakhilyāya | vālakhilyābhyām | vālakhilyebhyaḥ |
Ablative | vālakhilyāt | vālakhilyābhyām | vālakhilyebhyaḥ |
Genitive | vālakhilyasya | vālakhilyayoḥ | vālakhilyānām |
Locative | vālakhilye | vālakhilyayoḥ | vālakhilyeṣu |