Declension table of ?vāladhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāladhānam | vāladhāne | vāladhānāni |
Vocative | vāladhāna | vāladhāne | vāladhānāni |
Accusative | vāladhānam | vāladhāne | vāladhānāni |
Instrumental | vāladhānena | vāladhānābhyām | vāladhānaiḥ |
Dative | vāladhānāya | vāladhānābhyām | vāladhānebhyaḥ |
Ablative | vāladhānāt | vāladhānābhyām | vāladhānebhyaḥ |
Genitive | vāladhānasya | vāladhānayoḥ | vāladhānānām |
Locative | vāladhāne | vāladhānayoḥ | vāladhāneṣu |