Declension table of ?vākyakhaṇḍanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākyakhaṇḍanam | vākyakhaṇḍane | vākyakhaṇḍanāni |
Vocative | vākyakhaṇḍana | vākyakhaṇḍane | vākyakhaṇḍanāni |
Accusative | vākyakhaṇḍanam | vākyakhaṇḍane | vākyakhaṇḍanāni |
Instrumental | vākyakhaṇḍanena | vākyakhaṇḍanābhyām | vākyakhaṇḍanaiḥ |
Dative | vākyakhaṇḍanāya | vākyakhaṇḍanābhyām | vākyakhaṇḍanebhyaḥ |
Ablative | vākyakhaṇḍanāt | vākyakhaṇḍanābhyām | vākyakhaṇḍanebhyaḥ |
Genitive | vākyakhaṇḍanasya | vākyakhaṇḍanayoḥ | vākyakhaṇḍanānām |
Locative | vākyakhaṇḍane | vākyakhaṇḍanayoḥ | vākyakhaṇḍaneṣu |