Declension table of ?vākpuṣpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākpuṣpam | vākpuṣpe | vākpuṣpāṇi |
Vocative | vākpuṣpa | vākpuṣpe | vākpuṣpāṇi |
Accusative | vākpuṣpam | vākpuṣpe | vākpuṣpāṇi |
Instrumental | vākpuṣpeṇa | vākpuṣpābhyām | vākpuṣpaiḥ |
Dative | vākpuṣpāya | vākpuṣpābhyām | vākpuṣpebhyaḥ |
Ablative | vākpuṣpāt | vākpuṣpābhyām | vākpuṣpebhyaḥ |
Genitive | vākpuṣpasya | vākpuṣpayoḥ | vākpuṣpāṇām |
Locative | vākpuṣpe | vākpuṣpayoḥ | vākpuṣpeṣu |