Declension table of ?vākpraśastaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākpraśastam | vākpraśaste | vākpraśastāni |
Vocative | vākpraśasta | vākpraśaste | vākpraśastāni |
Accusative | vākpraśastam | vākpraśaste | vākpraśastāni |
Instrumental | vākpraśastena | vākpraśastābhyām | vākpraśastaiḥ |
Dative | vākpraśastāya | vākpraśastābhyām | vākpraśastebhyaḥ |
Ablative | vākpraśastāt | vākpraśastābhyām | vākpraśastebhyaḥ |
Genitive | vākpraśastasya | vākpraśastayoḥ | vākpraśastānām |
Locative | vākpraśaste | vākpraśastayoḥ | vākpraśasteṣu |