Declension table of ?vākpatīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākpatīyam | vākpatīye | vākpatīyāni |
Vocative | vākpatīya | vākpatīye | vākpatīyāni |
Accusative | vākpatīyam | vākpatīye | vākpatīyāni |
Instrumental | vākpatīyena | vākpatīyābhyām | vākpatīyaiḥ |
Dative | vākpatīyāya | vākpatīyābhyām | vākpatīyebhyaḥ |
Ablative | vākpatīyāt | vākpatīyābhyām | vākpatīyebhyaḥ |
Genitive | vākpatīyasya | vākpatīyayoḥ | vākpatīyānām |
Locative | vākpatīye | vākpatīyayoḥ | vākpatīyeṣu |