Declension table of ?vāgvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgvat | vāgvantī vāgvatī | vāgvanti |
Vocative | vāgvat | vāgvantī vāgvatī | vāgvanti |
Accusative | vāgvat | vāgvantī vāgvatī | vāgvanti |
Instrumental | vāgvatā | vāgvadbhyām | vāgvadbhiḥ |
Dative | vāgvate | vāgvadbhyām | vāgvadbhyaḥ |
Ablative | vāgvataḥ | vāgvadbhyām | vāgvadbhyaḥ |
Genitive | vāgvataḥ | vāgvatoḥ | vāgvatām |
Locative | vāgvati | vāgvatoḥ | vāgvatsu |