Declension table of ?vāditravatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāditravat | vāditravantī vāditravatī | vāditravanti |
Vocative | vāditravat | vāditravantī vāditravatī | vāditravanti |
Accusative | vāditravat | vāditravantī vāditravatī | vāditravanti |
Instrumental | vāditravatā | vāditravadbhyām | vāditravadbhiḥ |
Dative | vāditravate | vāditravadbhyām | vāditravadbhyaḥ |
Ablative | vāditravataḥ | vāditravadbhyām | vāditravadbhyaḥ |
Genitive | vāditravataḥ | vāditravatoḥ | vāditravatām |
Locative | vāditravati | vāditravatoḥ | vāditravatsu |