Declension table of ?vādayuddhapradhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādayuddhapradhānam | vādayuddhapradhāne | vādayuddhapradhānāni |
Vocative | vādayuddhapradhāna | vādayuddhapradhāne | vādayuddhapradhānāni |
Accusative | vādayuddhapradhānam | vādayuddhapradhāne | vādayuddhapradhānāni |
Instrumental | vādayuddhapradhānena | vādayuddhapradhānābhyām | vādayuddhapradhānaiḥ |
Dative | vādayuddhapradhānāya | vādayuddhapradhānābhyām | vādayuddhapradhānebhyaḥ |
Ablative | vādayuddhapradhānāt | vādayuddhapradhānābhyām | vādayuddhapradhānebhyaḥ |
Genitive | vādayuddhapradhānasya | vādayuddhapradhānayoḥ | vādayuddhapradhānānām |
Locative | vādayuddhapradhāne | vādayuddhapradhānayoḥ | vādayuddhapradhāneṣu |