Declension table of ?vaṣaṭkaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṣaṭkaraṇam | vaṣaṭkaraṇe | vaṣaṭkaraṇāni |
Vocative | vaṣaṭkaraṇa | vaṣaṭkaraṇe | vaṣaṭkaraṇāni |
Accusative | vaṣaṭkaraṇam | vaṣaṭkaraṇe | vaṣaṭkaraṇāni |
Instrumental | vaṣaṭkaraṇena | vaṣaṭkaraṇābhyām | vaṣaṭkaraṇaiḥ |
Dative | vaṣaṭkaraṇāya | vaṣaṭkaraṇābhyām | vaṣaṭkaraṇebhyaḥ |
Ablative | vaṣaṭkaraṇāt | vaṣaṭkaraṇābhyām | vaṣaṭkaraṇebhyaḥ |
Genitive | vaṣaṭkaraṇasya | vaṣaṭkaraṇayoḥ | vaṣaṭkaraṇānām |
Locative | vaṣaṭkaraṇe | vaṣaṭkaraṇayoḥ | vaṣaṭkaraṇeṣu |