Declension table of ?vṛttinibandhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttinibandhanam | vṛttinibandhane | vṛttinibandhanāni |
Vocative | vṛttinibandhana | vṛttinibandhane | vṛttinibandhanāni |
Accusative | vṛttinibandhanam | vṛttinibandhane | vṛttinibandhanāni |
Instrumental | vṛttinibandhanena | vṛttinibandhanābhyām | vṛttinibandhanaiḥ |
Dative | vṛttinibandhanāya | vṛttinibandhanābhyām | vṛttinibandhanebhyaḥ |
Ablative | vṛttinibandhanāt | vṛttinibandhanābhyām | vṛttinibandhanebhyaḥ |
Genitive | vṛttinibandhanasya | vṛttinibandhanayoḥ | vṛttinibandhanānām |
Locative | vṛttinibandhane | vṛttinibandhanayoḥ | vṛttinibandhaneṣu |