Declension table of ?vṛttikaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttikaram | vṛttikare | vṛttikarāṇi |
Vocative | vṛttikara | vṛttikare | vṛttikarāṇi |
Accusative | vṛttikaram | vṛttikare | vṛttikarāṇi |
Instrumental | vṛttikareṇa | vṛttikarābhyām | vṛttikaraiḥ |
Dative | vṛttikarāya | vṛttikarābhyām | vṛttikarebhyaḥ |
Ablative | vṛttikarāt | vṛttikarābhyām | vṛttikarebhyaḥ |
Genitive | vṛttikarasya | vṛttikarayoḥ | vṛttikarāṇām |
Locative | vṛttikare | vṛttikarayoḥ | vṛttikareṣu |