Declension table of ?vṛttadīpavyākhyānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttadīpavyākhyānam | vṛttadīpavyākhyāne | vṛttadīpavyākhyānāni |
Vocative | vṛttadīpavyākhyāna | vṛttadīpavyākhyāne | vṛttadīpavyākhyānāni |
Accusative | vṛttadīpavyākhyānam | vṛttadīpavyākhyāne | vṛttadīpavyākhyānāni |
Instrumental | vṛttadīpavyākhyānena | vṛttadīpavyākhyānābhyām | vṛttadīpavyākhyānaiḥ |
Dative | vṛttadīpavyākhyānāya | vṛttadīpavyākhyānābhyām | vṛttadīpavyākhyānebhyaḥ |
Ablative | vṛttadīpavyākhyānāt | vṛttadīpavyākhyānābhyām | vṛttadīpavyākhyānebhyaḥ |
Genitive | vṛttadīpavyākhyānasya | vṛttadīpavyākhyānayoḥ | vṛttadīpavyākhyānānām |
Locative | vṛttadīpavyākhyāne | vṛttadīpavyākhyānayoḥ | vṛttadīpavyākhyāneṣu |