Declension table of ?vṛthājanmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛthājanma | vṛthājanmanī | vṛthājanmāni |
Vocative | vṛthājanman vṛthājanma | vṛthājanmanī | vṛthājanmāni |
Accusative | vṛthājanma | vṛthājanmanī | vṛthājanmāni |
Instrumental | vṛthājanmanā | vṛthājanmabhyām | vṛthājanmabhiḥ |
Dative | vṛthājanmane | vṛthājanmabhyām | vṛthājanmabhyaḥ |
Ablative | vṛthājanmanaḥ | vṛthājanmabhyām | vṛthājanmabhyaḥ |
Genitive | vṛthājanmanaḥ | vṛthājanmanoḥ | vṛthājanmanām |
Locative | vṛthājanmani | vṛthājanmanoḥ | vṛthājanmasu |