Declension table of ?vṛkṣatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣatvam | vṛkṣatve | vṛkṣatvāni |
Vocative | vṛkṣatva | vṛkṣatve | vṛkṣatvāni |
Accusative | vṛkṣatvam | vṛkṣatve | vṛkṣatvāni |
Instrumental | vṛkṣatvena | vṛkṣatvābhyām | vṛkṣatvaiḥ |
Dative | vṛkṣatvāya | vṛkṣatvābhyām | vṛkṣatvebhyaḥ |
Ablative | vṛkṣatvāt | vṛkṣatvābhyām | vṛkṣatvebhyaḥ |
Genitive | vṛkṣatvasya | vṛkṣatvayoḥ | vṛkṣatvānām |
Locative | vṛkṣatve | vṛkṣatvayoḥ | vṛkṣatveṣu |