Declension table of ?vṛkṣatailaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣatailam | vṛkṣataile | vṛkṣatailāni |
Vocative | vṛkṣataila | vṛkṣataile | vṛkṣatailāni |
Accusative | vṛkṣatailam | vṛkṣataile | vṛkṣatailāni |
Instrumental | vṛkṣatailena | vṛkṣatailābhyām | vṛkṣatailaiḥ |
Dative | vṛkṣatailāya | vṛkṣatailābhyām | vṛkṣatailebhyaḥ |
Ablative | vṛkṣatailāt | vṛkṣatailābhyām | vṛkṣatailebhyaḥ |
Genitive | vṛkṣatailasya | vṛkṣatailayoḥ | vṛkṣatailānām |
Locative | vṛkṣataile | vṛkṣatailayoḥ | vṛkṣataileṣu |