Declension table of ?vṛkṣamayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣamayam | vṛkṣamaye | vṛkṣamayāṇi |
Vocative | vṛkṣamaya | vṛkṣamaye | vṛkṣamayāṇi |
Accusative | vṛkṣamayam | vṛkṣamaye | vṛkṣamayāṇi |
Instrumental | vṛkṣamayeṇa | vṛkṣamayābhyām | vṛkṣamayaiḥ |
Dative | vṛkṣamayāya | vṛkṣamayābhyām | vṛkṣamayebhyaḥ |
Ablative | vṛkṣamayāt | vṛkṣamayābhyām | vṛkṣamayebhyaḥ |
Genitive | vṛkṣamayasya | vṛkṣamayayoḥ | vṛkṣamayāṇām |
Locative | vṛkṣamaye | vṛkṣamayayoḥ | vṛkṣamayeṣu |