Declension table of ?vṛddhaśīlinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhaśīli | vṛddhaśīlinī | vṛddhaśīlīni |
Vocative | vṛddhaśīlin vṛddhaśīli | vṛddhaśīlinī | vṛddhaśīlīni |
Accusative | vṛddhaśīli | vṛddhaśīlinī | vṛddhaśīlīni |
Instrumental | vṛddhaśīlinā | vṛddhaśīlibhyām | vṛddhaśīlibhiḥ |
Dative | vṛddhaśīline | vṛddhaśīlibhyām | vṛddhaśīlibhyaḥ |
Ablative | vṛddhaśīlinaḥ | vṛddhaśīlibhyām | vṛddhaśīlibhyaḥ |
Genitive | vṛddhaśīlinaḥ | vṛddhaśīlinoḥ | vṛddhaśīlinām |
Locative | vṛddhaśīlini | vṛddhaśīlinoḥ | vṛddhaśīliṣu |