Declension table of ?vṛṣaskandhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣaskandham | vṛṣaskandhe | vṛṣaskandhāni |
Vocative | vṛṣaskandha | vṛṣaskandhe | vṛṣaskandhāni |
Accusative | vṛṣaskandham | vṛṣaskandhe | vṛṣaskandhāni |
Instrumental | vṛṣaskandhena | vṛṣaskandhābhyām | vṛṣaskandhaiḥ |
Dative | vṛṣaskandhāya | vṛṣaskandhābhyām | vṛṣaskandhebhyaḥ |
Ablative | vṛṣaskandhāt | vṛṣaskandhābhyām | vṛṣaskandhebhyaḥ |
Genitive | vṛṣaskandhasya | vṛṣaskandhayoḥ | vṛṣaskandhānām |
Locative | vṛṣaskandhe | vṛṣaskandhayoḥ | vṛṣaskandheṣu |