Declension table of ?vṛṣakṛta

Deva

NeuterSingularDualPlural
Nominativevṛṣakṛtam vṛṣakṛte vṛṣakṛtāni
Vocativevṛṣakṛta vṛṣakṛte vṛṣakṛtāni
Accusativevṛṣakṛtam vṛṣakṛte vṛṣakṛtāni
Instrumentalvṛṣakṛtena vṛṣakṛtābhyām vṛṣakṛtaiḥ
Dativevṛṣakṛtāya vṛṣakṛtābhyām vṛṣakṛtebhyaḥ
Ablativevṛṣakṛtāt vṛṣakṛtābhyām vṛṣakṛtebhyaḥ
Genitivevṛṣakṛtasya vṛṣakṛtayoḥ vṛṣakṛtānām
Locativevṛṣakṛte vṛṣakṛtayoḥ vṛṣakṛteṣu

Compound vṛṣakṛta -

Adverb -vṛṣakṛtam -vṛṣakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria